||Devi Mahatmyam||

|| Devi Sapta Sati||

|| Chapter 13||

||om tat sat||

Select text in Devanagari Kannada Gujarati English
uttara caritamu
mahāsarasvatī dhyānam

ghaṇṭāśūlahalāni śaṁkhamusalē cakraṁ dhanuḥ sāyakaṁ
hastābjairdadhatīṁ ghanāntavilasat śītāṁśu tulyaprabhām|
gaurīdēhasamudbhavāṁ trijagatām ādhārabhūtāṁ mahā
pūrvāmatra sarasvatīmanubhajē śumbhādi daityārdinīm||

||ōm tat sat||
=============
trayōdaśō'dhyāyaḥ ||

r̥ṣiruvāca||

ētattē kathitaṁ bhūpa dēvī mahātmyamuttamam||1||

ēvamprabhāvā sā dēvī yayēdaṁ dhāryatē jagat|
vidyā tathaiva kriyatē bhagavad viṣṇumāyayā||2||

tayā tvamēṣa vaiśyaśca tathaivānyē vivēkinaḥ|
mōhyantē mōhitāścaiva mōhamēṣyanti cāparē||3||

tāmupaihi mahārāja śaraṇaṁ paramēśvarīm|
ārādhitā saiva nr̥ṇāṁ bhōgasvargāpavargadā||4||

mārkaṇḍēya uvāca||

iti tasya vacaḥ śrutvā surathaḥ sa narādhipaḥ|
praṇipatya mahābhāgaṁ taṁ r̥ṣiṁ saṁśitavratam||5||

nirviṇṇō'timamatvēna rājyāpaharēṇana ca|
jagāma sadyaḥ tapasē sa ca vaiśyō mahāmunē||6||

sandarśanārthamambāyā nadīpulinasaṁsthitaḥ|
sa ca vaiśyaḥ tapastēpē dēvīsūktaṁ paraṁ japan||7||

tau tasmin pulinē dēvyāḥ kr̥tvā mūrtiṁ mahīmayīm|
arhaṇāṁ cakratuḥ tasyāḥ puṣpadhūpāgni tarpaṇaiḥ||8||

nirāhārau yatāhārau tanmanaskau samāhitau|
dadatustau baliṁ caiva nijagātrāsr̥gukṣitam||9||

ēvaṁ samārādhayatō stribhirvarṣairyatātmanōḥ|
parituṣṭā jagaddhātrī pratyakṣaṁ prāha caṇḍikā||10||

dēvyuvāca||

yatprārthyatē tvayā bhūpa tvayā ca kulanandana|
mattaḥ tatprāpyatāṁ sarvaṁ parituṣṭā dadāmi tat||11||

mārkaṇḍēya uvāca||

tatōvavrē nr̥pō rājyamavibhraṁśyanyajanmani|
atra caiva nijaṁ rājyaṁ hataśatru balaṁ balāt||12||

sō'pivaiśyaḥ tatō jñānaṁ vavrē nirviṇṇamānasaḥ|
mamētyahamiti prājñaḥ saṅgavicyuti kārakam||13||

dēvyuvāca||

svalpairahōbhirnr̥patē svarājyaṁ prāpsyatē bhavān|
hatvā ripūnaskhalitaṁ tava tatra bhaviṣyati||14||

mr̥taśca bhūyaḥ samprāpya janma dēvādvivasvataḥ|
sāvarṇikō nāma manuḥ bhavānbhuvi bhaviṣyati||15||

vaiśyavarya tvayā yaśca varō'smattō'bhivāñcitaḥ |
taṁ prayacchāmi saṁsiddhyai tava jñānaṁ bhaviṣyati||16||

mārkaṇḍēya uvāca||

iti datvā tayōrdēvī yathā abhilaṣitaṁ varaṁ|
babhūvāntarhitā sadyō bhaktyā tābhyāṁ abhiṣṭutā||17||

ēvaṁ dēvyā varaṁ labdhvā surathaḥ kṣatriyarṣabhaḥ|
sūryājjanma samāsādya sāvarṇirbhavitā manuḥ||18||

sāvarṇirbhavitā manuḥ klīṁ ōm||19||

iti mārkaṇḍēya purāṇē sāvarṇikē manvantarē
dēvī mahātmyē surathavaiśyayōrvara pradānaṁ nāma
trayōdaśō'dhyāyaḥ||

śrī saptaśatīdēvī mahātmyaṁ samāptam
|| ōm tat sat||
||ōm||
=====================================

updated 15 04 2021 0700